Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইত্থং প্ৰস্থতাযা দীৰ্ঘতাযা গভীৰতাযা উচ্চতাযাশ্চ বোধায সৰ্ৱ্ৱৈঃ পৱিত্ৰলোকৈঃ প্ৰাপ্যং সামৰ্থ্যং যুষ্মাভি ৰ্লভ্যতাং,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইত্থং প্রস্থতাযা দীর্ঘতাযা গভীরতাযা উচ্চতাযাশ্চ বোধায সর্ৱ্ৱৈঃ পৱিত্রলোকৈঃ প্রাপ্যং সামর্থ্যং যুষ্মাভি র্লভ্যতাং,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣတ္ထံ ပြသ္ထတာယာ ဒီရ္ဃတာယာ ဂဘီရတာယာ ဥစ္စတာယာၑ္စ ဗောဓာယ သရွွဲး ပဝိတြလောကဲး ပြာပျံ သာမရ္ထျံ ယုၐ္မာဘိ ရ္လဘျတာံ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 ઇત્થં પ્રસ્થતાયા દીર્ઘતાયા ગભીરતાયા ઉચ્ચતાયાશ્ચ બોધાય સર્વ્વૈઃ પવિત્રલોકૈઃ પ્રાપ્યં સામર્થ્યં યુષ્માભિ ર્લભ્યતાં,

Ver Capítulo Copiar




इफिसियों 3:18
28 Referencias Cruzadas  

mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|


yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|


prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi


jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos