Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতঃ স সন্ধিং ৱিধায তৌ দ্ৱৌ স্ৱস্মিন্ একং নুতনং মানৱং কৰ্ত্তুং

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতঃ স সন্ধিং ৱিধায তৌ দ্ৱৌ স্ৱস্মিন্ একং নুতনং মানৱং কর্ত্তুং

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတး သ သန္ဓိံ ဝိဓာယ တော် ဒွေါ် သွသ္မိန် ဧကံ နုတနံ မာနဝံ ကရ္တ္တုံ

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યતઃ સ સન્ધિં વિધાય તૌ દ્વૌ સ્વસ્મિન્ એકં નુતનં માનવં કર્ત્તું

Ver Capítulo Copiar




इफिसियों 2:15
21 Referencias Cruzadas  

kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu navInA sRSTirEva guNayuktA|


yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|


yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca|


svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|


tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|


yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|


yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yaiै rdravyai rbhOgEna kSayaM gantavyaM


svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|


yasya nirUpaNaM zarIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakSayajIvanayuktayA zaktyA bhavati|


anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpO nikaTO 'bhavat|


aparaM yAni svargIyavastUnAM dRSTAntAstESAm EtaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm EtEbhyaH zrESThEै rbalidAnaiH pAvanamAvazyakaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos