Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 adhipatitvapadaM zAsanapadaM parAkramO rAjatvanjcEtinAmAni yAvanti padAnIha lOkE paralOkE ca vidyantE tESAM sarvvESAm UrddhvE svargE nijadakSiNapArzvE tam upavEzitavAn,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অধিপতিৎৱপদং শাসনপদং পৰাক্ৰমো ৰাজৎৱঞ্চেতিনামানি যাৱন্তি পদানীহ লোকে পৰলোকে চ ৱিদ্যন্তে তেষাং সৰ্ৱ্ৱেষাম্ ঊৰ্দ্ধ্ৱে স্ৱৰ্গে নিজদক্ষিণপাৰ্শ্ৱে তম্ উপৱেশিতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অধিপতিৎৱপদং শাসনপদং পরাক্রমো রাজৎৱঞ্চেতিনামানি যাৱন্তি পদানীহ লোকে পরলোকে চ ৱিদ্যন্তে তেষাং সর্ৱ্ৱেষাম্ ঊর্দ্ধ্ৱে স্ৱর্গে নিজদক্ষিণপার্শ্ৱে তম্ উপৱেশিতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဓိပတိတွပဒံ ၑာသနပဒံ ပရာကြမော ရာဇတွဉ္စေတိနာမာနိ ယာဝန္တိ ပဒါနီဟ လောကေ ပရလောကေ စ ဝိဒျန္တေ တေၐာံ သရွွေၐာမ် ဦရ္ဒ္ဓွေ သွရ္ဂေ နိဇဒက္ၐိဏပါရ္ၑွေ တမ် ဥပဝေၑိတဝါန်,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અધિપતિત્વપદં શાસનપદં પરાક્રમો રાજત્વઞ્ચેતિનામાનિ યાવન્તિ પદાનીહ લોકે પરલોકે ચ વિદ્યન્તે તેષાં સર્વ્વેષામ્ ઊર્દ્ધ્વે સ્વર્ગે નિજદક્ષિણપાર્શ્વે તમ્ ઉપવેશિતવાન્,

Ver Capítulo Copiar




इफिसियों 1:21
20 Referencias Cruzadas  

yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,


kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|


divyadUtagaNAd yathA sa viziSTanAmnO 'dhikArI jAtastathA tEbhyO'pi zrESThO jAtaH|


vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat tEn divyadUtAnAm adhInIkRtamiti nahi|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos