Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatastasya mahimnaH prakAzAya tEna krItAnAM lOkAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyagkArasya paNasvarUpO bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতস্তস্য মহিম্নঃ প্ৰকাশায তেন ক্ৰীতানাং লোকানাং মুক্তি ৰ্যাৱন্ন ভৱিষ্যতি তাৱৎ স আত্মাস্মাকম্ অধিকাৰিৎৱস্য সত্যঙ্কাৰস্য পণস্ৱৰূপো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতস্তস্য মহিম্নঃ প্রকাশায তেন ক্রীতানাং লোকানাং মুক্তি র্যাৱন্ন ভৱিষ্যতি তাৱৎ স আত্মাস্মাকম্ অধিকারিৎৱস্য সত্যঙ্কারস্য পণস্ৱরূপো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတသ္တသျ မဟိမ္နး ပြကာၑာယ တေန ကြီတာနာံ လောကာနာံ မုက္တိ ရျာဝန္န ဘဝိၐျတိ တာဝတ် သ အာတ္မာသ္မာကမ် အဓိကာရိတွသျ သတျင်္ကာရသျ ပဏသွရူပေါ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યતસ્તસ્ય મહિમ્નઃ પ્રકાશાય તેન ક્રીતાનાં લોકાનાં મુક્તિ ર્યાવન્ન ભવિષ્યતિ તાવત્ સ આત્માસ્માકમ્ અધિકારિત્વસ્ય સત્યઙ્કારસ્ય પણસ્વરૂપો ભવતિ|

Ver Capítulo Copiar




इफिसियों 1:14
18 Referencias Cruzadas  

kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|


kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|


EtadarthaM vayaM yEna sRSTAH sa Izvara Eva sa cAsmabhyaM satyagkArasya paNasvarUpam AtmAnaM dattavAn|


yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|


pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE,


tadarthaM yaH svakIyEcchAyAH mantraNAtaH sarvvANi sAdhayati tasya manOrathAd vayaM khrISTEna pUrvvaM nirUpitAH santO'dhikAriNO jAtAH|


aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos