Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरम् आर्खिप्पं वदत प्रभो र्यत् परिचर्य्यापदं त्वयाप्रापि तत्साधनाय सावधानो भव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰম্ আৰ্খিপ্পং ৱদত প্ৰভো ৰ্যৎ পৰিচৰ্য্যাপদং ৎৱযাপ্ৰাপি তৎসাধনায সাৱধানো ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরম্ আর্খিপ্পং ৱদত প্রভো র্যৎ পরিচর্য্যাপদং ৎৱযাপ্রাপি তৎসাধনায সাৱধানো ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရမ် အာရ္ခိပ္ပံ ဝဒတ ပြဘော ရျတ် ပရိစရျျာပဒံ တွယာပြာပိ တတ္သာဓနာယ သာဝဓာနော ဘဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અપરમ્ આર્ખિપ્પં વદત પ્રભો ર્યત્ પરિચર્ય્યાપદં ત્વયાપ્રાપિ તત્સાધનાય સાવધાનો ભવ|

Ver Capítulo Copiar




कुलुस्सियों 4:17
19 Referencias Cruzadas  

yazca dAsO dvE pOTalikE alabhata, sOpi tA mudrA dviguNIcakAra|


sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzam alabhata|


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,


atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|


aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|


priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos