Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvidAnIM krOdhO rOSO jihiMsiSA durmukhatA vadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱিদানীং ক্ৰোধো ৰোষো জিহিংসিষা দুৰ্মুখতা ৱদননিৰ্গতকদালপশ্চৈতানি সৰ্ৱ্ৱাণি দূৰীকুৰুধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱিদানীং ক্রোধো রোষো জিহিংসিষা দুর্মুখতা ৱদননির্গতকদালপশ্চৈতানি সর্ৱ্ৱাণি দূরীকুরুধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွိဒါနီံ ကြောဓော ရောၐော ဇိဟိံသိၐာ ဒုရ္မုခတာ ဝဒနနိရ္ဂတကဒါလပၑ္စဲတာနိ သရွွာဏိ ဒူရီကုရုဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 કિન્ત્વિદાનીં ક્રોધો રોષો જિહિંસિષા દુર્મુખતા વદનનિર્ગતકદાલપશ્ચૈતાનિ સર્વ્વાણિ દૂરીકુરુધ્વં|

Ver Capítulo Copiar




कुलुस्सियों 3:8
35 Referencias Cruzadas  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|


atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE ca tarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiH sAvadhAnai rbhavitavyaM|


indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM


darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|


tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,


atO yUyaM sarvvE mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yatO vayaM parasparam aggapratyaggA bhavAmaH|


aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu|


aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|


aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


yUyaM parasparaM mRSAkathAM na vadata yatO yUyaM svakarmmasahitaM purAtanapuruSaM tyaktavantaH


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau|


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|


yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?


sarvvAn dvESAn sarvvAMzca chalAn kApaTyAnIrSyAH samastaglAnikathAzca dUrIkRtya


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM lOTaM rakSitavAn|


svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


tathaivEmE svapnAcAriNO'pi svazarIrANi kalagkayanti rAjAdhInatAM na svIkurvvantyuccapadasthAn nindanti ca|


tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos