Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 3:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযম্ একৈকস্যাচৰণং সহধ্ৱং যেন চ যস্য কিমপ্যপৰাধ্যতে তস্য তং দোষং স ক্ষমতাং, খ্ৰীষ্টো যুষ্মাকং দোষান্ যদ্ৱদ্ ক্ষমিতৱান্ যূযমপি তদ্ৱৎ কুৰুধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযম্ একৈকস্যাচরণং সহধ্ৱং যেন চ যস্য কিমপ্যপরাধ্যতে তস্য তং দোষং স ক্ষমতাং, খ্রীষ্টো যুষ্মাকং দোষান্ যদ্ৱদ্ ক্ষমিতৱান্ যূযমপি তদ্ৱৎ কুরুধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယမ် ဧကဲကသျာစရဏံ သဟဓွံ ယေန စ ယသျ ကိမပျပရာဓျတေ တသျ တံ ဒေါၐံ သ က္ၐမတာံ, ခြီၐ္ဋော ယုၐ္မာကံ ဒေါၐာန် ယဒွဒ် က္ၐမိတဝါန် ယူယမပိ တဒွတ် ကုရုဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 યૂયમ્ એકૈકસ્યાચરણં સહધ્વં યેન ચ યસ્ય કિમપ્યપરાધ્યતે તસ્ય તં દોષં સ ક્ષમતાં, ખ્રીષ્ટો યુષ્માકં દોષાન્ યદ્વદ્ ક્ષમિતવાન્ યૂયમપિ તદ્વત્ કુરુધ્વં|

Ver Capítulo Copiar




कुलुस्सियों 3:13
25 Referencias Cruzadas  

kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|


vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|


aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|


yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|


yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE|


pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti


yuSmAkam EkaikO janaH parasya bhAraM vahatvanEna prakArENa khrISTasya vidhiM pAlayata|


sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata|


yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos