Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यत ईश्वरस्य कृत्स्ना पूर्णता मूर्त्तिमती ख्रीष्टे वसति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যত ঈশ্ৱৰস্য কৃৎস্না পূৰ্ণতা মূৰ্ত্তিমতী খ্ৰীষ্টে ৱসতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যত ঈশ্ৱরস্য কৃৎস্না পূর্ণতা মূর্ত্তিমতী খ্রীষ্টে ৱসতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတ ဤၑွရသျ ကၖတ္သ္နာ ပူရ္ဏတာ မူရ္တ္တိမတီ ခြီၐ္ဋေ ဝသတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યત ઈશ્વરસ્ય કૃત્સ્ના પૂર્ણતા મૂર્ત્તિમતી ખ્રીષ્ટે વસતિ|

Ver Capítulo Copiar




कुलुस्सियों 2:9
20 Referencias Cruzadas  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


tatO dAsO'vadat, hE prabhO bhavata AjnjAnusArENAkriyata tathApi sthAnamasti|


tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|


ahaM pitA ca dvayOrEkatvam|


kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|


pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|


hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|


kintu sa nijadEharUpamandirE kathAmimAM kathitavAn|


ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSad vaitESAmIzvaratvam asmAbhi rna jnjAtavyaM|


yataH IzvaraH khrISTam adhiSThAya jagatO janAnAm AgAMsi tESAm RNamiva na gaNayan svEna sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMzca|


yata Izvarasya kRtsnaM pUrNatvaM tamEvAvAsayituM


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos