Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 1:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যতো ভিন্নজাতীযানাং মধ্যে তৎ নিগূঢৱাক্যং কীদৃগ্গৌৰৱনিধিসম্বলিতং তৎ পৱিত্ৰলোকান্ জ্ঞাপযিতুম্ ঈশ্ৱৰোঽভ্যলষৎ| যুষ্মন্মধ্যৱৰ্ত্তী খ্ৰীষ্ট এৱ স নিধি ৰ্গৈৰৱাশাভূমিশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যতো ভিন্নজাতীযানাং মধ্যে তৎ নিগূঢৱাক্যং কীদৃগ্গৌরৱনিধিসম্বলিতং তৎ পৱিত্রলোকান্ জ্ঞাপযিতুম্ ঈশ্ৱরোঽভ্যলষৎ| যুষ্মন্মধ্যৱর্ত্তী খ্রীষ্ট এৱ স নিধি র্গৈরৱাশাভূমিশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယတော ဘိန္နဇာတီယာနာံ မဓျေ တတ် နိဂူဎဝါကျံ ကီဒၖဂ္ဂော်ရဝနိဓိသမ္ဗလိတံ တတ် ပဝိတြလောကာန် ဇ္ဉာပယိတုမ် ဤၑွရော'ဘျလၐတ်၊ ယုၐ္မန္မဓျဝရ္တ္တီ ခြီၐ္ဋ ဧဝ သ နိဓိ ရ္ဂဲရဝါၑာဘူမိၑ္စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યતો ભિન્નજાતીયાનાં મધ્યે તત્ નિગૂઢવાક્યં કીદૃગ્ગૌરવનિધિસમ્બલિતં તત્ પવિત્રલોકાન્ જ્ઞાપયિતુમ્ ઈશ્વરોઽભ્યલષત્| યુષ્મન્મધ્યવર્ત્તી ખ્રીષ્ટ એવ સ નિધિ ર્ગૈરવાશાભૂમિશ્ચ|

Ver Capítulo Copiar




कुलुस्सियों 1:27
39 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|


EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|


pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|


tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|


yathAhaM tESu tiSThAmi tathA mayi yEna prEmnA prEmAkarOstat tESu tiSThati tadarthaM tava nAmAhaM tAn jnjApitavAn punarapi jnjApayiSyAmi|


yO janO madIyaM palalaM svAdati madIyaM rudhiranjca pivati sa mayi vasati tasminnahanjca vasAmi|


ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|


aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?


aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|


aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd


yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|


mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|


hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos