Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEna yad balavantO bhavEta,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যথা চেশ্ৱৰস্য মহিমযুক্তযা শক্ত্যা সানন্দেন পূৰ্ণাং সহিষ্ণুতাং তিতিক্ষাঞ্চাচৰিতুং শক্ষ্যথ তাদৃশেন পূৰ্ণবলেন যদ্ বলৱন্তো ভৱেত,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যথা চেশ্ৱরস্য মহিমযুক্তযা শক্ত্যা সানন্দেন পূর্ণাং সহিষ্ণুতাং তিতিক্ষাঞ্চাচরিতুং শক্ষ্যথ তাদৃশেন পূর্ণবলেন যদ্ বলৱন্তো ভৱেত,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယထာ စေၑွရသျ မဟိမယုက္တယာ ၑက္တျာ သာနန္ဒေန ပူရ္ဏာံ သဟိၐ္ဏုတာံ တိတိက္ၐာဉ္စာစရိတုံ ၑက္ၐျထ တာဒၖၑေန ပူရ္ဏဗလေန ယဒ် ဗလဝန္တော ဘဝေတ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યથા ચેશ્વરસ્ય મહિમયુક્તયા શક્ત્યા સાનન્દેન પૂર્ણાં સહિષ્ણુતાં તિતિક્ષાઞ્ચાચરિતું શક્ષ્યથ તાદૃશેન પૂર્ણબલેન યદ્ બલવન્તો ભવેત,

Ver Capítulo Copiar




कुलुस्सियों 1:11
26 Referencias Cruzadas  

kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|


aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM|


tasyAtmanA yuSmAkam AntarikapuruSasya zaktE rvRddhiH kriyatAM|


sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata|


adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|


mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaM bhavati|


jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim


yO 'smAkam advitIyastrANakarttA sarvvajnja Izvarastasya gauravaM mahimA parAkramaH kartRtvanjcEdAnIm anantakAlaM yAvad bhUyAt| AmEn|


yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAM pavitralOkAnAM sahiSNutayAtra prakAzitavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos