Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 স পৃষ্টৱান্, হে প্ৰভো ভৱান্ কঃ? তদা প্ৰভুৰকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকৰণং তৱ কষ্টম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 স পৃষ্টৱান্, হে প্রভো ভৱান্ কঃ? তদা প্রভুরকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকরণং তৱ কষ্টম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သ ပၖၐ္ဋဝါန်, ဟေ ပြဘော ဘဝါန် ကး? တဒါ ပြဘုရကထယတ် ယံ ယီၑုံ တွံ တာဍယသိ သ ဧဝါဟံ; ကဏ္ဋကသျ မုခေ ပဒါဃာတကရဏံ တဝ ကၐ္ဋမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 સ પૃષ્ટવાન્, હે પ્રભો ભવાન્ કઃ? તદા પ્રભુરકથયત્ યં યીશું ત્વં તાડયસિ સ એવાહં; કણ્ટકસ્ય મુખે પદાઘાતકરણં તવ કષ્ટમ્|

Ver Capítulo Copiar




प्रेरिता 9:5
15 Referencias Cruzadas  

tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|


tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|


nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya


yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|


pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA


tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|


vayaM kiM prabhuM sparddhiSyAmahE? vayaM kiM tasmAd balavantaH?


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos