Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু পিতৰস্তাঃ সৰ্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্ৰাৰ্থিতৱান্; পশ্চাৎ শৱং প্ৰতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্ৰী চক্ষুষী প্ৰোন্মীল্য পিতৰম্ অৱলোক্যোত্থাযোপাৱিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু পিতরস্তাঃ সর্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্রার্থিতৱান্; পশ্চাৎ শৱং প্রতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্রী চক্ষুষী প্রোন্মীল্য পিতরম্ অৱলোক্যোত্থাযোপাৱিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု ပိတရသ္တား သရွွာ ဗဟိး ကၖတွာ ဇာနုနီ ပါတယိတွာ ပြာရ္ထိတဝါန်; ပၑ္စာတ် ၑဝံ ပြတိ ဒၖၐ္ဋိံ ကၖတွာ ကထိတဝါန်, ဟေ ဋာဗီထေ တွမုတ္တိၐ္ဌ, ဣတိ ဝါကျ ဥက္တေ သာ သ္တြီ စက္ၐုၐီ ပြောန္မီလျ ပိတရမ် အဝလောကျောတ္ထာယောပါဝိၑတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 કિન્તુ પિતરસ્તાઃ સર્વ્વા બહિઃ કૃત્વા જાનુની પાતયિત્વા પ્રાર્થિતવાન્; પશ્ચાત્ શવં પ્રતિ દૃષ્ટિં કૃત્વા કથિતવાન્, હે ટાબીથે ત્વમુત્તિષ્ઠ, ઇતિ વાક્ય ઉક્તે સા સ્ત્રી ચક્ષુષી પ્રોન્મીલ્ય પિતરમ્ અવલોક્યોત્થાયોપાવિશત્|

Ver Capítulo Copiar




प्रेरिता 9:40
14 Referencias Cruzadas  

tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil


kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAH karaM dhRtavAn, tEna sOdatiSThat;


atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|


pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,


pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha,


EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|


tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos