Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 গচ্ছন্ তু দম্মেষক্নগৰনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুৰ্দিক্ষু তেজসঃ প্ৰকাশনাৎ স ভূমাৱপতৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 গচ্ছন্ তু দম্মেষক্নগরনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুর্দিক্ষু তেজসঃ প্রকাশনাৎ স ভূমাৱপতৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဂစ္ဆန် တု ဒမ္မေၐက္နဂရနိကဋ ဥပသ္ထိတဝါန်; တတော'ကသ္မာဒ် အာကာၑာတ် တသျ စတုရ္ဒိက္ၐု တေဇသး ပြကာၑနာတ် သ ဘူမာဝပတတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ગચ્છન્ તુ દમ્મેષક્નગરનિકટ ઉપસ્થિતવાન્; તતોઽકસ્માદ્ આકાશાત્ તસ્ય ચતુર્દિક્ષુ તેજસઃ પ્રકાશનાત્ સ ભૂમાવપતત્|

Ver Capítulo Copiar




प्रेरिता 9:3
10 Referencias Cruzadas  

kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavElAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|


tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|


EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|


sarvvazESE'kAlajAtatulyO yO'haM, sO'hamapi tasya darzanaM prAptavAn|


ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?


amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramau sadAtanau bhUyAstAM| AmEn|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos