Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 মম নামনিমিত্তঞ্চ তেন কিযান্ মহান্ ক্লেশো ভোক্তৱ্য এতৎ তং দৰ্শযিষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 মম নামনিমিত্তঞ্চ তেন কিযান্ মহান্ ক্লেশো ভোক্তৱ্য এতৎ তং দর্শযিষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 မမ နာမနိမိတ္တဉ္စ တေန ကိယာန် မဟာန် က္လေၑော ဘောက္တဝျ ဧတတ် တံ ဒရ္ၑယိၐျာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 મમ નામનિમિત્તઞ્ચ તેન કિયાન્ મહાન્ ક્લેશો ભોક્તવ્ય એતત્ તં દર્શયિષ્યામિ|

Ver Capítulo Copiar




प्रेरिता 9:16
22 Referencias Cruzadas  

tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|


yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


sOsmAkaM samIpamEtya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyEdaM kaTibandhanaM taM yihUdIyalOkA yirUzAlamanagara itthaM baddhvA bhinnadEzIyAnAM karESu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|


tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAni sthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaM yirUzAlamnagaraM mA gamaH|


atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|


tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|


kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM


varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathA tE tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAnjcEti tam AdizaM|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|


yadi khrISTasya nAmahEtunA yuSmAkaM nindA bhavati tarhi yUyaM dhanyA yatO gauravadAyaka IzvarasyAtmA yuSmAsvadhitiSThati tESAM madhyE sa nindyatE kintu yuSmanmadhyE prazaMsyatE|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos