Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদনন্তৰং প্ৰভুস্তদ্দম্মেষক্নগৰৱাসিন একস্মৈ শিষ্যায দৰ্শনং দৎৱা আহূতৱান্ হে অননিয| ততঃ স প্ৰত্যৱাদীৎ, হে প্ৰভো পশ্য শৃণোমি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদনন্তরং প্রভুস্তদ্দম্মেষক্নগরৱাসিন একস্মৈ শিষ্যায দর্শনং দৎৱা আহূতৱান্ হে অননিয| ততঃ স প্রত্যৱাদীৎ, হে প্রভো পশ্য শৃণোমি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒနန္တရံ ပြဘုသ္တဒ္ဒမ္မေၐက္နဂရဝါသိန ဧကသ္မဲ ၑိၐျာယ ဒရ္ၑနံ ဒတွာ အာဟူတဝါန် ဟေ အနနိယ၊ တတး သ ပြတျဝါဒီတ်, ဟေ ပြဘော ပၑျ ၑၖဏောမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તદનન્તરં પ્રભુસ્તદ્દમ્મેષક્નગરવાસિન એકસ્મૈ શિષ્યાય દર્શનં દત્વા આહૂતવાન્ હે અનનિય| તતઃ સ પ્રત્યવાદીત્, હે પ્રભો પશ્ય શૃણોમિ|

Ver Capítulo Copiar




प्रेरिता 9:10
23 Referencias Cruzadas  

EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|


yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|


tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|


tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|


rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|


kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|


IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|


tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO


pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn|


tataH sa dinatrayaM yAvad andhO bhUtvA na bhuktavAn pItavAMzca|


dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat


pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos