Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পূৰ্ৱ্ৱং তস্মিন্নগৰে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী ৰ্মাযাক্ৰিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুৰুষং প্ৰোচ্য শোমিৰোণীযানাং মোহং জনযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পূর্ৱ্ৱং তস্মিন্নগরে শিমোন্নামা কশ্চিজ্জনো বহ্ৱী র্মাযাক্রিযাঃ কৃৎৱা স্ৱং কঞ্চন মহাপুরুষং প্রোচ্য শোমিরোণীযানাং মোহং জনযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပူရွွံ တသ္မိန္နဂရေ ၑိမောန္နာမာ ကၑ္စိဇ္ဇနော ဗဟွီ ရ္မာယာကြိယား ကၖတွာ သွံ ကဉ္စန မဟာပုရုၐံ ပြောစျ ၑောမိရောဏီယာနာံ မောဟံ ဇနယာမာသ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પૂર્વ્વં તસ્મિન્નગરે શિમોન્નામા કશ્ચિજ્જનો બહ્વી ર્માયાક્રિયાઃ કૃત્વા સ્વં કઞ્ચન મહાપુરુષં પ્રોચ્ય શોમિરોણીયાનાં મોહં જનયામાસ|

Ver Capítulo Copiar




प्रेरिता 8:9
20 Referencias Cruzadas  

yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|


kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|


sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra, tasmAt tE taM mEnirE|


yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|


yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO 'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnA apavitrAH


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos