Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaM tasyAgrE prAstaut|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ ফিলিপস্তৎপ্ৰকৰণম্ আৰভ্য যীশোৰুপাখ্যানং তস্যাগ্ৰে প্ৰাস্তৌৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ ফিলিপস্তৎপ্রকরণম্ আরভ্য যীশোরুপাখ্যানং তস্যাগ্রে প্রাস্তৌৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ဖိလိပသ္တတ္ပြကရဏမ် အာရဘျ ယီၑောရုပါချာနံ တသျာဂြေ ပြာသ္တော်တ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ ફિલિપસ્તત્પ્રકરણમ્ આરભ્ય યીશોરુપાખ્યાનં તસ્યાગ્રે પ્રાસ્તૌત્|

Ver Capítulo Copiar




प्रेरिता 8:35
20 Referencias Cruzadas  

tadAnIM ziSyESu tasya samIpamAgatESu tEna tEbhya ESA kathA kathyAnjcakrE|


tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


phalatO yIzurabhiSiktastrAtEti zAstrapramANaM datvA prakAzarUpENa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|


tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNO bhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzO rnAmnA yuSmAn AjnjApayAmaH|


taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|


punazca pUrvvakAlam Arabhya pracAritO yO yIzukhrISTastam IzvarO yuSmAn prati prESayiSyati|


tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|


anantaraM sa philipam avadat nivEdayAmi, bhaviSyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcid anyasmin?


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn|


hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|


yatO yUyaM taM zrutavantO yA satyA zikSA yIzutO labhyA tadanusArAt tadIyOpadEzaM prAptavantazcEti manyE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos