Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু পিতৰস্তং প্ৰত্যৱদৎ তৱ মুদ্ৰাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱৰস্য দানং মুদ্ৰাভিঃ ক্ৰীযতে ৎৱমিত্থং বুদ্ধৱান্;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু পিতরস্তং প্রত্যৱদৎ তৱ মুদ্রাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱরস্য দানং মুদ্রাভিঃ ক্রীযতে ৎৱমিত্থং বুদ্ধৱান্;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ပိတရသ္တံ ပြတျဝဒတ် တဝ မုဒြာသ္တွယာ ဝိနၑျန္တု ယတ ဤၑွရသျ ဒါနံ မုဒြာဘိး ကြီယတေ တွမိတ္ထံ ဗုဒ္ဓဝါန်;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 કિન્તુ પિતરસ્તં પ્રત્યવદત્ તવ મુદ્રાસ્ત્વયા વિનશ્યન્તુ યત ઈશ્વરસ્ય દાનં મુદ્રાભિઃ ક્રીયતે ત્વમિત્થં બુદ્ધવાન્;

Ver Capítulo Copiar




प्रेरिता 8:20
23 Referencias Cruzadas  

AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|


yatO'ntaHkaraNAt kucintA badhaH pAradArikatA vEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAni sarvvANi niryyAnti|


tadanantaraM kukarmmaNA labdhaM yanmUlyaM tEna kSEtramEkaM krItam aparaM tasmin adhOmukhE bhRmau patitE sati tasyOdarasya vidIrNatvAt sarvvA nAPyO niragacchan|


tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati


ataH prabhA yIzukhrISTE pratyayakAriNO yE vayam asmabhyam IzvarO yad dattavAn tat tEbhyO lOkEbhyOpi dattavAn tataH kOhaM? kimaham IzvaraM vArayituM zaknOmi?


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


ahaM yasya gAtrE hastam arpayiSyAmi tasyApi yathEtthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|


ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru;


yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthE patanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayanti tAdRzESvajnjAnAhitAbhilASESvapi patanti|


kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|


tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos