Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পশ্চাৎ স তস্মৈ ৎৱক্ছেদস্য নিযমং দত্তৱান্, অত ইস্হাকনাম্নি ইব্ৰাহীম একপুত্ৰে জাতে, অষ্টমদিনে তস্য ৎৱক্ছেদম্ অকৰোৎ| তস্য ইস্হাকঃ পুত্ৰো যাকূব্, ততস্তস্য যাকূবোঽস্মাকং দ্ৱাদশ পূৰ্ৱ্ৱপুৰুষা অজাযন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পশ্চাৎ স তস্মৈ ৎৱক্ছেদস্য নিযমং দত্তৱান্, অত ইস্হাকনাম্নি ইব্রাহীম একপুত্রে জাতে, অষ্টমদিনে তস্য ৎৱক্ছেদম্ অকরোৎ| তস্য ইস্হাকঃ পুত্রো যাকূব্, ততস্তস্য যাকূবোঽস্মাকং দ্ৱাদশ পূর্ৱ্ৱপুরুষা অজাযন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပၑ္စာတ် သ တသ္မဲ တွက္ဆေဒသျ နိယမံ ဒတ္တဝါန်, အတ ဣသှာကနာမ္နိ ဣဗြာဟီမ ဧကပုတြေ ဇာတေ, အၐ္ဋမဒိနေ တသျ တွက္ဆေဒမ် အကရောတ်၊ တသျ ဣသှာကး ပုတြော ယာကူဗ်, တတသ္တသျ ယာကူဗော'သ္မာကံ ဒွါဒၑ ပူရွွပုရုၐာ အဇာယန္တ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 પશ્ચાત્ સ તસ્મૈ ત્વક્છેદસ્ય નિયમં દત્તવાન્, અત ઇસ્હાકનામ્નિ ઇબ્રાહીમ એકપુત્રે જાતે, અષ્ટમદિને તસ્ય ત્વક્છેદમ્ અકરોત્| તસ્ય ઇસ્હાકઃ પુત્રો યાકૂબ્, તતસ્તસ્ય યાકૂબોઽસ્માકં દ્વાદશ પૂર્વ્વપુરુષા અજાયન્ત|

Ver Capítulo Copiar




प्रेरिता 7:8
20 Referencias Cruzadas  

ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca|


mUsA yuSmabhyaM tvakchEdavidhiM pradadau sa mUsAtO na jAtaH kintu pitRpuruSEbhyO jAtaH tEna vizrAmavArE'pi mAnuSANAM tvakchEdaM kurutha|


hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|


sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|


hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|


ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|


ataEvAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad AlOcayata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos