Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:60 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

60 तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্ৰোচ্চৈঃ শব্দং কৃৎৱা, হে প্ৰভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্ৰাং প্ৰাপ্নোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্রোচ্চৈঃ শব্দং কৃৎৱা, হে প্রভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্রাং প্রাপ্নোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 တသ္မာတ် သ ဇာနုနီ ပါတယိတွာ ပြောစ္စဲး ၑဗ္ဒံ ကၖတွာ, ဟေ ပြဘေ ပါပမေတဒ် ဧတေၐု မာ သ္ထာပယ, ဣတျုက္တွာ မဟာနိဒြာံ ပြာပ္နောတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

60 તસ્માત્ સ જાનુની પાતયિત્વા પ્રોચ્ચૈઃ શબ્દં કૃત્વા, હે પ્રભે પાપમેતદ્ એતેષુ મા સ્થાપય, ઇત્યુક્ત્વા મહાનિદ્રાં પ્રાપ્નોત્|

Ver Capítulo Copiar




प्रेरिता 7:60
23 Referencias Cruzadas  

bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktE bhUripuNyavatAM suptadEhA udatiSThan,


kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|


pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAn avamanyantE tESAM maggalaM prArthayadhvaM|


imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|


dAyUdA IzvarAbhimatasEvAyai nijAyuSi vyayitE sati sa mahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH san akSIyata;


EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|


aparaM khrISTAzritA yE mAnavA mahAnidrAM gatAstE'pi nAzaM gatAH|


idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|


pazyatAhaM yuSmabhyaM nigUPhAM kathAM nivEdayAmi|


tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyO yugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatA bahutarAzcAdyApi varttantE|


jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|


mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;


vadiSyanti prabhOrAgamanasya pratijnjA kutra? yataH pitRlOkAnAM mahAnidrAgamanAt paraM sarvvANi sRSTErArambhakAlE yathA tathaivAvatiSThantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos