Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

56 पश्य,मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 পশ্য,মেঘদ্ৱাৰং মুক্তম্ ঈশ্ৱৰস্য দক্ষিণে স্থিতং মানৱসুতঞ্চ পশ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 পশ্য,মেঘদ্ৱারং মুক্তম্ ঈশ্ৱরস্য দক্ষিণে স্থিতং মানৱসুতঞ্চ পশ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 ပၑျ,မေဃဒွါရံ မုက္တမ် ဤၑွရသျ ဒက္ၐိဏေ သ္ထိတံ မာနဝသုတဉ္စ ပၑျာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

56 પશ્ય,મેઘદ્વારં મુક્તમ્ ઈશ્વરસ્ય દક્ષિણે સ્થિતં માનવસુતઞ્ચ પશ્યામિ|

Ver Capítulo Copiar




प्रेरिता 7:56
17 Referencias Cruzadas  

yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|


itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH|


anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|


tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|


itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|


tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAya EkacittIbhUya tam Akraman|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|


tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos