Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

51 हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 হে অনাজ্ঞাগ্ৰাহকা অন্তঃকৰণে শ্ৰৱণে চাপৱিত্ৰলোকাঃ যূযম্ অনৱৰতং পৱিত্ৰস্যাত্মনঃ প্ৰাতিকূল্যম্ আচৰথ, যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা যাদৃশা যূযমপি তাদৃশাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 হে অনাজ্ঞাগ্রাহকা অন্তঃকরণে শ্রৱণে চাপৱিত্রলোকাঃ যূযম্ অনৱরতং পৱিত্রস্যাত্মনঃ প্রাতিকূল্যম্ আচরথ, যুষ্মাকং পূর্ৱ্ৱপুরুষা যাদৃশা যূযমপি তাদৃশাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ဟေ အနာဇ္ဉာဂြာဟကာ အန္တးကရဏေ ၑြဝဏေ စာပဝိတြလောကား ယူယမ် အနဝရတံ ပဝိတြသျာတ္မနး ပြာတိကူလျမ် အာစရထ, ယုၐ္မာကံ ပူရွွပုရုၐာ ယာဒၖၑာ ယူယမပိ တာဒၖၑား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 હે અનાજ્ઞાગ્રાહકા અન્તઃકરણે શ્રવણે ચાપવિત્રલોકાઃ યૂયમ્ અનવરતં પવિત્રસ્યાત્મનઃ પ્રાતિકૂલ્યમ્ આચરથ, યુષ્માકં પૂર્વ્વપુરુષા યાદૃશા યૂયમપિ તાદૃશાઃ|

Ver Capítulo Copiar




प्रेरिता 7:51
38 Referencias Cruzadas  

kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|


tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?


kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|


asmAkaM pUrvvapuruSAstam amAnyaM katvA svEbhyO dUrIkRtya misaradEzaM parAvRtya gantuM manObhirabhilaSya hArONaM jagaduH,


tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituM yUSaphaM vyakrINan|


yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati|


aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos