Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 যদীশ্ৱৰাদভৱৎ তৰ্হি যূযং তস্যান্যথা কৰ্ত্তুং ন শক্ষ্যথ, ৱৰম্ ঈশ্ৱৰৰোধকা ভৱিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 যদীশ্ৱরাদভৱৎ তর্হি যূযং তস্যান্যথা কর্ত্তুং ন শক্ষ্যথ, ৱরম্ ঈশ্ৱররোধকা ভৱিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ယဒီၑွရာဒဘဝတ် တရှိ ယူယံ တသျာနျထာ ကရ္တ္တုံ န ၑက္ၐျထ, ဝရမ် ဤၑွရရောဓကာ ဘဝိၐျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 યદીશ્વરાદભવત્ તર્હિ યૂયં તસ્યાન્યથા કર્ત્તું ન શક્ષ્યથ, વરમ્ ઈશ્વરરોધકા ભવિષ્યથ|

Ver Capítulo Copiar




प्रेरिता 5:39
23 Referencias Cruzadas  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|


ataH prabhA yIzukhrISTE pratyayakAriNO yE vayam asmabhyam IzvarO yad dattavAn tat tEbhyO lOkEbhyOpi dattavAn tataH kOhaM? kimaham IzvaraM vArayituM zaknOmi?


tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|


kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|


hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|


sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|


yata IzvarE yaH pralApa ArOpyatE sa mAnavAtiriktaM jnjAnamEva yacca daurbbalyam Izvara ArOpyatE tat mAnavAtiriktaM balamEva|


vayaM kiM prabhuM sparddhiSyAmahE? vayaM kiM tasmAd balavantaH?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos