Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 এতদ্ৱাক্যে শ্ৰুতে তেষাং হৃদযানি ৱিদ্ধান্যভৱন্ ততস্তে তান্ হন্তুং মন্ত্ৰিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 এতদ্ৱাক্যে শ্রুতে তেষাং হৃদযানি ৱিদ্ধান্যভৱন্ ততস্তে তান্ হন্তুং মন্ত্রিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဧတဒွါကျေ ၑြုတေ တေၐာံ ဟၖဒယာနိ ဝိဒ္ဓါနျဘဝန် တတသ္တေ တာန် ဟန္တုံ မန္တြိတဝန္တး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 એતદ્વાક્યે શ્રુતે તેષાં હૃદયાનિ વિદ્ધાન્યભવન્ તતસ્તે તાન્ હન્તું મન્ત્રિતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 5:33
20 Referencias Cruzadas  

tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|


sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|


yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?


tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|


sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?


tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|


imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos