Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মাৎ পিতৰোকথযৎ হে অনানিয ভূমে ৰ্মূল্যং কিঞ্চিৎ সঙ্গোপ্য স্থাপযিতুং পৱিত্ৰস্যাত্মনঃ সন্নিধৌ মৃষাৱাক্যং কথযিতুঞ্চ শৈতান্ কুতস্তৱান্তঃকৰণে প্ৰৱৃত্তিমজনযৎ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মাৎ পিতরোকথযৎ হে অনানিয ভূমে র্মূল্যং কিঞ্চিৎ সঙ্গোপ্য স্থাপযিতুং পৱিত্রস্যাত্মনঃ সন্নিধৌ মৃষাৱাক্যং কথযিতুঞ্চ শৈতান্ কুতস্তৱান্তঃকরণে প্রৱৃত্তিমজনযৎ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မာတ် ပိတရောကထယတ် ဟေ အနာနိယ ဘူမေ ရ္မူလျံ ကိဉ္စိတ် သင်္ဂေါပျ သ္ထာပယိတုံ ပဝိတြသျာတ္မနး သန္နိဓော် မၖၐာဝါကျံ ကထယိတုဉ္စ ၑဲတာန် ကုတသ္တဝါန္တးကရဏေ ပြဝၖတ္တိမဇနယတ်?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તસ્માત્ પિતરોકથયત્ હે અનાનિય ભૂમે ર્મૂલ્યં કિઞ્ચિત્ સઙ્ગોપ્ય સ્થાપયિતું પવિત્રસ્યાત્મનઃ સન્નિધૌ મૃષાવાક્યં કથયિતુઞ્ચ શૈતાન્ કુતસ્તવાન્તઃકરણે પ્રવૃત્તિમજનયત્?

Ver Capítulo Copiar




प्रेरिता 5:3
25 Referencias Cruzadas  

mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yO yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt


pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,


tasmin dattE sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|


svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|


sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|


tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|


ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos