Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা মন্দিৰস্য সেনাপতিঃ পদাতযশ্চ তত্ৰ গৎৱা চেল্লোকাঃ পাষাণান্ নিক্ষিপ্যাস্মান্ মাৰযন্তীতি ভিযা ৱিনত্যাচাৰং তান্ আনযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা মন্দিরস্য সেনাপতিঃ পদাতযশ্চ তত্র গৎৱা চেল্লোকাঃ পাষাণান্ নিক্ষিপ্যাস্মান্ মারযন্তীতি ভিযা ৱিনত্যাচারং তান্ আনযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ မန္ဒိရသျ သေနာပတိး ပဒါတယၑ္စ တတြ ဂတွာ စေလ္လောကား ပါၐာဏာန် နိက္ၐိပျာသ္မာန် မာရယန္တီတိ ဘိယာ ဝိနတျာစာရံ တာန် အာနယန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તદા મન્દિરસ્ય સેનાપતિઃ પદાતયશ્ચ તત્ર ગત્વા ચેલ્લોકાઃ પાષાણાન્ નિક્ષિપ્યાસ્માન્ મારયન્તીતિ ભિયા વિનત્યાચારં તાન્ આનયન્|

Ver Capítulo Copiar




प्रेरिता 5:26
13 Referencias Cruzadas  

tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|


manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|


kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|


kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|


sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|


pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathOpAyAm acESTanta kintu lOkEbhyO bibhyuH|


sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|


yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|


tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|


tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,


EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|


EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos