Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ইতি শ্ৰুৎৱা তে প্ৰত্যূষে মন্দিৰ উপস্থায উপদিষ্টৱন্তঃ| তদা সহচৰগণেন সহিতো মহাযাজক আগত্য মন্ত্ৰিগণম্ ইস্ৰাযেল্ৱংশস্য সৰ্ৱ্ৱান্ ৰাজসভাসদঃ সভাস্থান্ কৃৎৱা কাৰাযাস্তান্ আপযিতুং পদাতিগণং প্ৰেৰিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ইতি শ্রুৎৱা তে প্রত্যূষে মন্দির উপস্থায উপদিষ্টৱন্তঃ| তদা সহচরগণেন সহিতো মহাযাজক আগত্য মন্ত্রিগণম্ ইস্রাযেল্ৱংশস্য সর্ৱ্ৱান্ রাজসভাসদঃ সভাস্থান্ কৃৎৱা কারাযাস্তান্ আপযিতুং পদাতিগণং প্রেরিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဣတိ ၑြုတွာ တေ ပြတျူၐေ မန္ဒိရ ဥပသ္ထာယ ဥပဒိၐ္ဋဝန္တး၊ တဒါ သဟစရဂဏေန သဟိတော မဟာယာဇက အာဂတျ မန္တြိဂဏမ် ဣသြာယေလွံၑသျ သရွွာန် ရာဇသဘာသဒး သဘာသ္ထာန် ကၖတွာ ကာရာယာသ္တာန် အာပယိတုံ ပဒါတိဂဏံ ပြေရိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 ઇતિ શ્રુત્વા તે પ્રત્યૂષે મન્દિર ઉપસ્થાય ઉપદિષ્ટવન્તઃ| તદા સહચરગણેન સહિતો મહાયાજક આગત્ય મન્ત્રિગણમ્ ઇસ્રાયેલ્વંશસ્ય સર્વ્વાન્ રાજસભાસદઃ સભાસ્થાન્ કૃત્વા કારાયાસ્તાન્ આપયિતું પદાતિગણં પ્રેરિતવાન્|

Ver Capítulo Copiar




प्रेरिता 5:21
16 Referencias Cruzadas  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|


pIlAtO'vadad ahaM kiM yihUdIyaH? tava svadEzIyA vizESataH pradhAnayAjakA mama nikaTE tvAM samArpayana, tvaM kiM kRtavAn?


tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|


yatO yadyad adrAkSIrazrauSIzca sarvvESAM mAnavAnAM samIpE tvaM tESAM sAkSI bhaviSyasi|


mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca


tE mahAsabhAyA madhyE tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,


EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos