Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যঃ কশ্চিৎ প্ৰাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্ৰহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যঃ কশ্চিৎ প্রাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্রহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূর্ৱ্ৱপুরুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယး ကၑ္စိတ် ပြာဏီ တသျ ဘဝိၐျဒွါဒိနး ကထာံ န ဂြဟီၐျတိ သ နိဇလောကာနာံ မဓျာဒ် ဥစ္ဆေတ္သျတေ," ဣမာံ ကထာမ် အသ္မာကံ ပူရွွပုရုၐေဘျး ကေဝလော မူသား ကထယာမာသ ဣတိ နဟိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ યઃ કશ્ચિત્ પ્રાણી તસ્ય ભવિષ્યદ્વાદિનઃ કથાં ન ગ્રહીષ્યતિ સ નિજલોકાનાં મધ્યાદ્ ઉચ્છેત્સ્યતે," ઇમાં કથામ્ અસ્માકં પૂર્વ્વપુરુષેભ્યઃ કેવલો મૂસાઃ કથયામાસ ઇતિ નહિ,

Ver Capítulo Copiar




प्रेरिता 3:23
15 Referencias Cruzadas  

tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|


yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM dOSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati|


tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|


tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH


kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos