Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু জগতঃ সৃষ্টিমাৰভ্য ঈশ্ৱৰো নিজপৱিত্ৰভৱিষ্যদ্ৱাদিগণোন যথা কথিতৱান্ তদনুসাৰেণ সৰ্ৱ্ৱেষাং কাৰ্য্যাণাং সিদ্ধিপৰ্য্যন্তং তেন স্ৱৰ্গে ৱাসঃ কৰ্ত্তৱ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু জগতঃ সৃষ্টিমারভ্য ঈশ্ৱরো নিজপৱিত্রভৱিষ্যদ্ৱাদিগণোন যথা কথিতৱান্ তদনুসারেণ সর্ৱ্ৱেষাং কার্য্যাণাং সিদ্ধিপর্য্যন্তং তেন স্ৱর্গে ৱাসঃ কর্ত্তৱ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု ဇဂတး သၖၐ္ဋိမာရဘျ ဤၑွရော နိဇပဝိတြဘဝိၐျဒွါဒိဂဏောန ယထာ ကထိတဝါန် တဒနုသာရေဏ သရွွေၐာံ ကာရျျာဏာံ သိဒ္ဓိပရျျန္တံ တေန သွရ္ဂေ ဝါသး ကရ္တ္တဝျး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 કિન્તુ જગતઃ સૃષ્ટિમારભ્ય ઈશ્વરો નિજપવિત્રભવિષ્યદ્વાદિગણોન યથા કથિતવાન્ તદનુસારેણ સર્વ્વેષાં કાર્ય્યાણાં સિદ્ધિપર્ય્યન્તં તેન સ્વર્ગે વાસઃ કર્ત્તવ્યઃ|

Ver Capítulo Copiar




प्रेरिता 3:21
16 Referencias Cruzadas  

sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|


hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|


yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


punazca pUrvvakAlam Arabhya pracAritO yO yIzukhrISTastam IzvarO yuSmAn prati prESayiSyati|


kintu prANigaNO'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyENa vazIkartrA vazIcakrE|


purA ya IzvarO bhaviSyadvAdibhiH pitRlOkEbhyO nAnAsamayE nAnAprakAraM kathitavAn


yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|


yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos