Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদ্ দৃষ্ট্ৱা পিতৰস্তেভ্যোঽকথযৎ, হে ইস্ৰাযেলীযলোকা যূযং কুতো ঽনেনাশ্চৰ্য্যং মন্যধ্ৱে? আৱাং নিজশক্ত্যা যদ্ৱা নিজপুণ্যেন খঞ্জমনুষ্যমেনং গমিতৱন্তাৱিতি চিন্তযিৎৱা আৱাং প্ৰতি কুতোঽনন্যদৃষ্টিং কুৰুথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদ্ দৃষ্ট্ৱা পিতরস্তেভ্যোঽকথযৎ, হে ইস্রাযেলীযলোকা যূযং কুতো ঽনেনাশ্চর্য্যং মন্যধ্ৱে? আৱাং নিজশক্ত্যা যদ্ৱা নিজপুণ্যেন খঞ্জমনুষ্যমেনং গমিতৱন্তাৱিতি চিন্তযিৎৱা আৱাং প্রতি কুতোঽনন্যদৃষ্টিং কুরুথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒ် ဒၖၐ္ဋွာ ပိတရသ္တေဘျော'ကထယတ်, ဟေ ဣသြာယေလီယလောကာ ယူယံ ကုတော 'နေနာၑ္စရျျံ မနျဓွေ? အာဝါံ နိဇၑက္တျာ ယဒွါ နိဇပုဏျေန ခဉ္ဇမနုၐျမေနံ ဂမိတဝန္တာဝိတိ စိန္တယိတွာ အာဝါံ ပြတိ ကုတော'နနျဒၖၐ္ဋိံ ကုရုထ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદ્ દૃષ્ટ્વા પિતરસ્તેભ્યોઽકથયત્, હે ઇસ્રાયેલીયલોકા યૂયં કુતો ઽનેનાશ્ચર્ય્યં મન્યધ્વે? આવાં નિજશક્ત્યા યદ્વા નિજપુણ્યેન ખઞ્જમનુષ્યમેનં ગમિતવન્તાવિતિ ચિન્તયિત્વા આવાં પ્રતિ કુતોઽનન્યદૃષ્ટિં કુરુથ?

Ver Capítulo Copiar




प्रेरिता 3:12
15 Referencias Cruzadas  

yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|


yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|


tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos