Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অত ঈশ্ৱৰাদ্ যৎ পৰিত্ৰাণং তস্য ৱাৰ্ত্তা ভিন্নদেশীযানাং সমীপং প্ৰেষিতা তএৱ তাং গ্ৰহীষ্যন্তীতি যূযং জানীত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অত ঈশ্ৱরাদ্ যৎ পরিত্রাণং তস্য ৱার্ত্তা ভিন্নদেশীযানাং সমীপং প্রেষিতা তএৱ তাং গ্রহীষ্যন্তীতি যূযং জানীত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတ ဤၑွရာဒ် ယတ် ပရိတြာဏံ တသျ ဝါရ္တ္တာ ဘိန္နဒေၑီယာနာံ သမီပံ ပြေၐိတာ တဧဝ တာံ ဂြဟီၐျန္တီတိ ယူယံ ဇာနီတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અત ઈશ્વરાદ્ યત્ પરિત્રાણં તસ્ય વાર્ત્તા ભિન્નદેશીયાનાં સમીપં પ્રેષિતા તએવ તાં ગ્રહીષ્યન્તીતિ યૂયં જાનીત|

Ver Capítulo Copiar




प्रेरिता 28:28
26 Referencias Cruzadas  

IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatIti yuSmAn prati pracAritam AstE|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|


tatvaM samyak samIhantE tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||


kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|


tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAn uccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|


tataH sO'kathayat pratiSThasva tvAM dUrasthabhinnadEzIyAnAM samIpaM prESayiSyE|


EtAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvantO gatavantaH|


tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAd itaradEzIyalOkaiH paritrANaM prAptaM|


aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos