प्रेरिता 27:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script35 iti vyAhRtya paulaM pUpaM gRhItvEzvaraM dhanyaM bhASamANastaM bhaMktvA bhOktum ArabdhavAn| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari35 इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script35 ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱৰং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আৰব্ধৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script35 ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱরং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আরব্ধৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script35 ဣတိ ဝျာဟၖတျ ပေါ်လံ ပူပံ ဂၖဟီတွေၑွရံ ဓနျံ ဘာၐမာဏသ္တံ ဘံက္တွာ ဘောက္တုမ် အာရဗ္ဓဝါန်၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script35 ઇતિ વ્યાહૃત્ય પૌલં પૂપં ગૃહીત્વેશ્વરં ધન્યં ભાષમાણસ્તં ભંક્ત્વા ભોક્તુમ્ આરબ્ધવાન્| Ver Capítulo |
yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|