Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে পৌল মা ভৈষীঃ কৈসৰস্য সম্মুখে ৎৱযোপস্থাতৱ্যং; তৱৈতান্ সঙ্গিনো লোকান্ ঈশ্ৱৰস্তুভ্যং দত্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে পৌল মা ভৈষীঃ কৈসরস্য সম্মুখে ৎৱযোপস্থাতৱ্যং; তৱৈতান্ সঙ্গিনো লোকান্ ঈশ্ৱরস্তুভ্যং দত্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ ပေါ်လ မာ ဘဲၐီး ကဲသရသျ သမ္မုခေ တွယောပသ္ထာတဝျံ; တဝဲတာန် သင်္ဂိနော လောကာန် ဤၑွရသ္တုဘျံ ဒတ္တဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 હે પૌલ મા ભૈષીઃ કૈસરસ્ય સમ્મુખે ત્વયોપસ્થાતવ્યં; તવૈતાન્ સઙ્ગિનો લોકાન્ ઈશ્વરસ્તુભ્યં દત્તવાન્|

Ver Capítulo Copiar




प्रेरिता 27:24
35 Referencias Cruzadas  

yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|


yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|


yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA na bhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatO dIptiM prApnOti|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|


tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|


asmAkaM pOtE SaTsaptatyadhikazatadvayalOkA Asan|


tasmAd bandayazcEd bAhubhistarantaH palAyantE ityAzagkayA sEnAgaNastAn hantum amantrayat;


aparam avaziSTA janAH kASThaM pOtIyaM dravyaM vA yEna yat prApyatE tadavalambya yAntu; itthaM sarvvE bhUmiM prApya prANai rjIvitAH|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|


yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos