Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ সোঽৱাদীৎ ভৱান্ যে যে লোকাশ্চ মম কথাম্ অদ্য শৃণ্ৱন্তি প্ৰাযেণ ইতি নহি কিন্ত্ৱেতৎ শৃঙ্খলবন্ধনং ৱিনা সৰ্ৱ্ৱথা তে সৰ্ৱ্ৱে মাদৃশা ভৱন্ত্ৱিতীশ্ৱস্য সমীপে প্ৰাৰ্থযেঽহম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ সোঽৱাদীৎ ভৱান্ যে যে লোকাশ্চ মম কথাম্ অদ্য শৃণ্ৱন্তি প্রাযেণ ইতি নহি কিন্ত্ৱেতৎ শৃঙ্খলবন্ধনং ৱিনা সর্ৱ্ৱথা তে সর্ৱ্ৱে মাদৃশা ভৱন্ত্ৱিতীশ্ৱস্য সমীপে প্রার্থযেঽহম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သော'ဝါဒီတ် ဘဝါန် ယေ ယေ လောကာၑ္စ မမ ကထာမ် အဒျ ၑၖဏွန္တိ ပြာယေဏ ဣတိ နဟိ ကိန္တွေတတ် ၑၖင်္ခလဗန္ဓနံ ဝိနာ သရွွထာ တေ သရွွေ မာဒၖၑာ ဘဝန္တွိတီၑွသျ သမီပေ ပြာရ္ထယေ'ဟမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તતઃ સોઽવાદીત્ ભવાન્ યે યે લોકાશ્ચ મમ કથામ્ અદ્ય શૃણ્વન્તિ પ્રાયેણ ઇતિ નહિ કિન્ત્વેતત્ શૃઙ્ખલબન્ધનં વિના સર્વ્વથા તે સર્વ્વે માદૃશા ભવન્ત્વિતીશ્વસ્ય સમીપે પ્રાર્થયેઽહમ્|

Ver Capítulo Copiar




प्रेरिता 26:29
18 Referencias Cruzadas  

mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|


anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtrau pitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaH san nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatO dvAram arakSiSuH|


sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?


tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnam EkaM bandi phIlikSO baddhaM saMsthApya gatavAn|


hE bhrAtara isrAyElIyalOkA yat paritrANaM prApnuvanti tadahaM manasAbhilaSan Izvarasya samIpE prArthayE|


idAnImEva yUyaM kiM tRptA labdhadhanA vA? asmAsvavidyamAnESu yUyaM kiM rAjatvapadaM prAptAH? yuSmAkaM rAjatvaM mayAbhilaSitaM yatastEna yuSmAbhiH saha vayamapi rAjyAMzinO bhaviSyAmaH|


yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mama vAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO vara itthamEkaikEna svakIyavarO labdhaH|


yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|


tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|


tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos