Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ভৱিষ্যদ্ৱাদিগণো মূসাশ্চ ভাৱিকাৰ্য্যস্য যদিদং প্ৰমাণম্ অদদুৰেতদ্ ৱিনান্যাং কথাং ন কথযিৎৱা ঈশ্ৱৰাদ্ অনুগ্ৰহং লব্ধ্ৱা মহতাং ক্ষুদ্ৰাণাঞ্চ সৰ্ৱ্ৱেষাং সমীপে প্ৰমাণং দত্ত্ৱাদ্য যাৱৎ তিষ্ঠামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ভৱিষ্যদ্ৱাদিগণো মূসাশ্চ ভাৱিকার্য্যস্য যদিদং প্রমাণম্ অদদুরেতদ্ ৱিনান্যাং কথাং ন কথযিৎৱা ঈশ্ৱরাদ্ অনুগ্রহং লব্ধ্ৱা মহতাং ক্ষুদ্রাণাঞ্চ সর্ৱ্ৱেষাং সমীপে প্রমাণং দত্ত্ৱাদ্য যাৱৎ তিষ্ঠামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဘဝိၐျဒွါဒိဂဏော မူသာၑ္စ ဘာဝိကာရျျသျ ယဒိဒံ ပြမာဏမ် အဒဒုရေတဒ် ဝိနာနျာံ ကထာံ န ကထယိတွာ ဤၑွရာဒ် အနုဂြဟံ လဗ္ဓွာ မဟတာံ က္ၐုဒြာဏာဉ္စ သရွွေၐာံ သမီပေ ပြမာဏံ ဒတ္တွာဒျ ယာဝတ် တိၐ္ဌာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 ભવિષ્યદ્વાદિગણો મૂસાશ્ચ ભાવિકાર્ય્યસ્ય યદિદં પ્રમાણમ્ અદદુરેતદ્ વિનાન્યાં કથાં ન કથયિત્વા ઈશ્વરાદ્ અનુગ્રહં લબ્ધ્વા મહતાં ક્ષુદ્રાણાઞ્ચ સર્વ્વેષાં સમીપે પ્રમાણં દત્ત્વાદ્ય યાવત્ તિષ્ઠામિ|

Ver Capítulo Copiar




प्रेरिता 26:23
29 Referencias Cruzadas  

manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|


zmazAnAd vahirbhUya tadutthAnAt paraM puNyapuraM gatvA bahujanAn darzayAmAsuH|


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|


tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


paramEzvarENa zmazAnAd utthApitaM tadIyaM zarIraM kadApi na kSESyatE, Etasmin sa svayaM kathitavAn yathA dAyUdaM prati pratijnjAtO yO varastamahaM tubhyaM dAsyAmi|


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


zimUyElbhaviSyadvAdinam Arabhya yAvantO bhaviSyadvAkyam akathayan tE sarvvaEva samayasyaitasya kathAm akathayan|


yatO'haM yad yat jnjApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM sEyaM, zAstrAnusArAt khrISTO'smAkaM pApamOcanArthaM prANAn tyaktavAn,


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|


aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatE bahusantAnAnAM vibhavAyAnayanakAlE tESAM paritrANAgrasarasya duHkhabhOgEna siddhIkaraNamapi tasyOpayuktam abhavat|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos