Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যথা তে মযি ৱিশ্ৱস্য পৱিত্ৰীকৃতানাং মধ্যে ভাগং প্ৰাপ্নুৱন্তি তদভিপ্ৰাযেণ তেষাং জ্ঞানচক্ষূংষি প্ৰসন্নানি কৰ্ত্তুং তথান্ধকাৰাদ্ দীপ্তিং প্ৰতি শৈতানাধিকাৰাচ্চ ঈশ্ৱৰং প্ৰতি মতীঃ পৰাৱৰ্ত্তযিতুং তেষাং সমীপং ৎৱাং প্ৰেষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যথা তে মযি ৱিশ্ৱস্য পৱিত্রীকৃতানাং মধ্যে ভাগং প্রাপ্নুৱন্তি তদভিপ্রাযেণ তেষাং জ্ঞানচক্ষূংষি প্রসন্নানি কর্ত্তুং তথান্ধকারাদ্ দীপ্তিং প্রতি শৈতানাধিকারাচ্চ ঈশ্ৱরং প্রতি মতীঃ পরাৱর্ত্তযিতুং তেষাং সমীপং ৎৱাং প্রেষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယထာ တေ မယိ ဝိၑွသျ ပဝိတြီကၖတာနာံ မဓျေ ဘာဂံ ပြာပ္နုဝန္တိ တဒဘိပြာယေဏ တေၐာံ ဇ္ဉာနစက္ၐူံၐိ ပြသန္နာနိ ကရ္တ္တုံ တထာန္ဓကာရာဒ် ဒီပ္တိံ ပြတိ ၑဲတာနာဓိကာရာစ္စ ဤၑွရံ ပြတိ မတီး ပရာဝရ္တ္တယိတုံ တေၐာံ သမီပံ တွာံ ပြေၐျာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યથા તે મયિ વિશ્વસ્ય પવિત્રીકૃતાનાં મધ્યે ભાગં પ્રાપ્નુવન્તિ તદભિપ્રાયેણ તેષાં જ્ઞાનચક્ષૂંષિ પ્રસન્નાનિ કર્ત્તું તથાન્ધકારાદ્ દીપ્તિં પ્રતિ શૈતાનાધિકારાચ્ચ ઈશ્વરં પ્રતિ મતીઃ પરાવર્ત્તયિતું તેષાં સમીપં ત્વાં પ્રેષ્યામિ|

Ver Capítulo Copiar




प्रेरिता 26:18
90 Referencias Cruzadas  

tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


yadEtadvacanaM yizayiyabhaviSyadvAdinA prOktaM, tat tadA saphalam abhUt|


upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|


paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


atha tEbhyaH zAstrabOdhAdhikAraM datvAvadat,


tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


tava satyakathayA tAn pavitrIkuru tava vAkyamEva satyaM|


jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|


ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|


yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|


prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||


tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|


hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyam akRtvAhaM


bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti?


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|


ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?


pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE,


yatastasya mahimnaH prakAzAya tEna krItAnAM lOkAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyagkArasya paNasvarUpO bhavati|


yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,


yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|


tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|


yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAn sAdhitavAn|


kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


sa nUtananiyamasya madhyasthO'bhavat tasyAbhiprAyO'yaM yat prathamaniyamalagghanarUpapApEbhyO mRtyunA muktau jAtAyAm AhUtalOkA anantakAlIyasampadaH pratijnjAphalaM labhEran|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati,


yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati|


hE zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos