Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদাহং হে ৰাজন্ মাৰ্গমধ্যে মধ্যাহ্নকালে মম মদীযসঙ্গিনাং লোকানাঞ্চ চতসৃষু দিক্ষু গগণাৎ প্ৰকাশমানাং ভাস্কৰতোপি তেজস্ৱতীং দীপ্তিং দৃষ্টৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদাহং হে রাজন্ মার্গমধ্যে মধ্যাহ্নকালে মম মদীযসঙ্গিনাং লোকানাঞ্চ চতসৃষু দিক্ষু গগণাৎ প্রকাশমানাং ভাস্করতোপি তেজস্ৱতীং দীপ্তিং দৃষ্টৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါဟံ ဟေ ရာဇန် မာရ္ဂမဓျေ မဓျာဟ္နကာလေ မမ မဒီယသင်္ဂိနာံ လောကာနာဉ္စ စတသၖၐု ဒိက္ၐု ဂဂဏာတ် ပြကာၑမာနာံ ဘာသ္ကရတောပိ တေဇသွတီံ ဒီပ္တိံ ဒၖၐ္ဋဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદાહં હે રાજન્ માર્ગમધ્યે મધ્યાહ્નકાલે મમ મદીયસઙ્ગિનાં લોકાનાઞ્ચ ચતસૃષુ દિક્ષુ ગગણાત્ પ્રકાશમાનાં ભાસ્કરતોપિ તેજસ્વતીં દીપ્તિં દૃષ્ટવાન્|

Ver Capítulo Copiar




प्रेरिता 26:13
10 Referencias Cruzadas  

tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|


kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavElAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|


mama sagginO lOkAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM tEे nAbudhyanta|


itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjca labdhvA dammESaknagaraM gatavAn|


tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|


gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|


tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|


tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos