Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA phISTO mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati? kaisarasya samIpaM gamiSyasi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা ফীষ্টো মন্ত্ৰিভিঃ সাৰ্দ্ধং সংমন্ত্ৰ্য পৌলায কথিতৱান্, কৈসৰস্য নিকটে কিং তৱ ৱিচাৰো ভৱিষ্যতি? কৈসৰস্য সমীপং গমিষ্যসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা ফীষ্টো মন্ত্রিভিঃ সার্দ্ধং সংমন্ত্র্য পৌলায কথিতৱান্, কৈসরস্য নিকটে কিং তৱ ৱিচারো ভৱিষ্যতি? কৈসরস্য সমীপং গমিষ্যসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ ဖီၐ္ဋော မန္တြိဘိး သာရ္ဒ္ဓံ သံမန္တြျ ပေါ်လာယ ကထိတဝါန်, ကဲသရသျ နိကဋေ ကိံ တဝ ဝိစာရော ဘဝိၐျတိ? ကဲသရသျ သမီပံ ဂမိၐျသိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદા ફીષ્ટો મન્ત્રિભિઃ સાર્દ્ધં સંમન્ત્ર્ય પૌલાય કથિતવાન્, કૈસરસ્ય નિકટે કિં તવ વિચારો ભવિષ્યતિ? કૈસરસ્ય સમીપં ગમિષ્યસિ|

Ver Capítulo Copiar




प्रेरिता 25:12
17 Referencias Cruzadas  

ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|


kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|


tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM na zaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|


tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|


jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|


asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|


tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos