Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কঞ্চিদপৰাধং কিঞ্চন ৱধাৰ্হং কৰ্ম্ম ৱা যদ্যহম্ অকৰিষ্যং তৰ্হি প্ৰাণহননদণ্ডমপি ভোক্তুম্ উদ্যতোঽভৱিষ্যং, কিন্তু তে মম সমপৱাদং কুৰ্ৱ্ৱন্তি স যদি কল্পিতমাত্ৰো ভৱতি তৰ্হি তেষাং কৰেষু মাং সমৰ্পযিতুং কস্যাপ্যধিকাৰো নাস্তি, কৈসৰস্য নিকটে মম ৱিচাৰো ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কঞ্চিদপরাধং কিঞ্চন ৱধার্হং কর্ম্ম ৱা যদ্যহম্ অকরিষ্যং তর্হি প্রাণহননদণ্ডমপি ভোক্তুম্ উদ্যতোঽভৱিষ্যং, কিন্তু তে মম সমপৱাদং কুর্ৱ্ৱন্তি স যদি কল্পিতমাত্রো ভৱতি তর্হি তেষাং করেষু মাং সমর্পযিতুং কস্যাপ্যধিকারো নাস্তি, কৈসরস্য নিকটে মম ৱিচারো ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကဉ္စိဒပရာဓံ ကိဉ္စန ဝဓာရှံ ကရ္မ္မ ဝါ ယဒျဟမ် အကရိၐျံ တရှိ ပြာဏဟနနဒဏ္ဍမပိ ဘောက္တုမ် ဥဒျတော'ဘဝိၐျံ, ကိန္တု တေ မမ သမပဝါဒံ ကုရွွန္တိ သ ယဒိ ကလ္ပိတမာတြော ဘဝတိ တရှိ တေၐာံ ကရေၐု မာံ သမရ္ပယိတုံ ကသျာပျဓိကာရော နာသ္တိ, ကဲသရသျ နိကဋေ မမ ဝိစာရော ဘဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કઞ્ચિદપરાધં કિઞ્ચન વધાર્હં કર્મ્મ વા યદ્યહમ્ અકરિષ્યં તર્હિ પ્રાણહનનદણ્ડમપિ ભોક્તુમ્ ઉદ્યતોઽભવિષ્યં, કિન્તુ તે મમ સમપવાદં કુર્વ્વન્તિ સ યદિ કલ્પિતમાત્રો ભવતિ તર્હિ તેષાં કરેષુ માં સમર્પયિતું કસ્યાપ્યધિકારો નાસ્તિ, કૈસરસ્ય નિકટે મમ વિચારો ભવતુ|

Ver Capítulo Copiar




प्रेरिता 25:11
17 Referencias Cruzadas  

kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam na nizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tanna bhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|


tataH paulE pratyuttaraM dAtum udyatE sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicArO'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat|


padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasEnApatim uktavAn daNPAjnjAyAm aprAptAyAM kiM rOmilOkaM praharttuM yuSmAkam adhikArOsti?


tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituM yOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatO vijAnAti|


tadA phISTO mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati? kaisarasya samIpaM gamiSyasi|


tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM na zaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|


kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|


tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|


kintu yihUdilOkAnAm ApattyA mayA kaisararAjasya samIpE vicArasya prArthanA karttavyA jAtA nOcEt nijadEzIyalOkAn prati mama kOpyabhiyOgO nAsti|


tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos