Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 23:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্ৰণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে কৰিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্রণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে করিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒိနေ သမုပသ္ထိတေ သတိ ကိယန္တော ယိဟူဒီယလောကာ ဧကမန္တြဏား သန္တး ပေါ်လံ န ဟတွာ ဘောဇနပါနေ ကရိၐျာမ ဣတိ ၑပထေန သွာန် အဗဓ္နန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 દિને સમુપસ્થિતે સતિ કિયન્તો યિહૂદીયલોકા એકમન્ત્રણાઃ સન્તઃ પૌલં ન હત્વા ભોજનપાને કરિષ્યામ ઇતિ શપથેન સ્વાન્ અબધ્નન્|

Ver Capítulo Copiar




प्रेरिता 23:12
33 Referencias Cruzadas  

kEnOpAyEna yIzuM dhRtvA hantuM zaknuyuriti mantrayAnjcakruH|


kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi, tadA sapadi kukkuTO rurAva|


tadA sarvvAH prajAH pratyavOcan, tasya zONitapAtAparAdhO'smAkam asmatsantAnAnAnjcOpari bhavatu|


catvAriMzajjanEbhyO'dhikA lOkA iti paNam akurvvan|


tE mahAyAjakAnAM prAcInalOkAnAnjca samIpaM gatvA kathayan, vayaM paulaM na hatvA kimapi na bhOkSyAmahE dRPhEnAnEna zapathEna baddhvA abhavAma|


kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE|


tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaM prESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjnjApayam| bhavataH kuzalaM bhUyAt|


bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|


itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH


kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;


yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|


bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos