Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 22:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতএৱ কুতো ৱিলম্বসে? প্ৰভো ৰ্নাম্না প্ৰাৰ্থ্য নিজপাপপ্ৰক্ষালনাৰ্থং মজ্জনায সমুত্তিষ্ঠ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতএৱ কুতো ৱিলম্বসে? প্রভো র্নাম্না প্রার্থ্য নিজপাপপ্রক্ষালনার্থং মজ্জনায সমুত্তিষ্ঠ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတဧဝ ကုတော ဝိလမ္ဗသေ? ပြဘော ရ္နာမ္နာ ပြာရ္ထျ နိဇပါပပြက္ၐာလနာရ္ထံ မဇ္ဇနာယ သမုတ္တိၐ္ဌ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અતએવ કુતો વિલમ્બસે? પ્રભો ર્નામ્ના પ્રાર્થ્ય નિજપાપપ્રક્ષાલનાર્થં મજ્જનાય સમુત્તિષ્ઠ|

Ver Capítulo Copiar




प्रेरिता 22:16
19 Referencias Cruzadas  

tataH pitaraH kathitavAn bhavAn kadApi mama pAdau na prakSAlayiSyati| yIzurakathayad yadi tvAM na prakSAlayE tarhi mayi tava kOpyaMzO nAsti|


kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati||


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|


atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|


ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|


sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum


vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos