Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱৰ্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগৰস্য পৰিসৰপৰ্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্ৰাৰ্থযামহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱর্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগরস্য পরিসরপর্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্রার্থযামহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေၐု သပ္တသု ဒိနေၐု ယာပိတေၐု သတ္သု ဝယံ တသ္မာတ် သ္ထာနာတ် နိဇဝရ္တ္မနာ ဂတဝန္တး, တသ္မာတ် တေ သဗာလဝၖဒ္ဓဝနိတာ အသ္မာဘိး သဟ နဂရသျ ပရိသရပရျျန္တမ် အာဂတား ပၑ္စာဒွယံ ဇလဓိတဋေ ဇာနုပါတံ ပြာရ္ထယာမဟိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તતસ્તેષુ સપ્તસુ દિનેષુ યાપિતેષુ સત્સુ વયં તસ્માત્ સ્થાનાત્ નિજવર્ત્મના ગતવન્તઃ, તસ્માત્ તે સબાલવૃદ્ધવનિતા અસ્માભિઃ સહ નગરસ્ય પરિસરપર્ય્યન્તમ્ આગતાઃ પશ્ચાદ્વયં જલધિતટે જાનુપાતં પ્રાર્થયામહિ|

Ver Capítulo Copiar




प्रेरिता 21:5
15 Referencias Cruzadas  

tE bhOktAraH strIrbAlakAMzca vihAya prAyENa panjca sahasrANi pumAMsa Asan|


anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|


pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos