Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 parasmin divasE paulE'smAbhiH saha yAkUbO gRhaM praviSTE lOkaprAcInAH sarvvE tatra pariSadi saMsthitAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 পৰস্মিন্ দিৱসে পৌলেঽস্মাভিঃ সহ যাকূবো গৃহং প্ৰৱিষ্টে লোকপ্ৰাচীনাঃ সৰ্ৱ্ৱে তত্ৰ পৰিষদি সংস্থিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 পরস্মিন্ দিৱসে পৌলেঽস্মাভিঃ সহ যাকূবো গৃহং প্রৱিষ্টে লোকপ্রাচীনাঃ সর্ৱ্ৱে তত্র পরিষদি সংস্থিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပရသ္မိန် ဒိဝသေ ပေါ်လေ'သ္မာဘိး သဟ ယာကူဗော ဂၖဟံ ပြဝိၐ္ဋေ လောကပြာစီနား သရွွေ တတြ ပရိၐဒိ သံသ္ထိတား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 પરસ્મિન્ દિવસે પૌલેઽસ્માભિઃ સહ યાકૂબો ગૃહં પ્રવિષ્ટે લોકપ્રાચીનાઃ સર્વ્વે તત્ર પરિષદિ સંસ્થિતાઃ|

Ver Capítulo Copiar




प्रेरिता 21:18
12 Referencias Cruzadas  

tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb


barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|


tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|


tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|


tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuM sabhAyAM sthitavantaH|


paulO milItAd iphiSaM prati lOkaM prahitya samAjasya prAcInAn AhUyAnItavAn|


adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE;


kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos