Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইতি হেতো ৰ্যূযং সচৈতন্যাঃ সন্তস্তিষ্টত, অহঞ্চ সাশ্ৰুপাতঃ সন্ ৱৎসৰত্ৰযং যাৱদ্ দিৱানিশং প্ৰতিজনং বোধযিতুং ন ন্যৱৰ্ত্তে তদপি স্মৰত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইতি হেতো র্যূযং সচৈতন্যাঃ সন্তস্তিষ্টত, অহঞ্চ সাশ্রুপাতঃ সন্ ৱৎসরত্রযং যাৱদ্ দিৱানিশং প্রতিজনং বোধযিতুং ন ন্যৱর্ত্তে তদপি স্মরত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတိ ဟေတော ရျူယံ သစဲတနျား သန္တသ္တိၐ္ဋတ, အဟဉ္စ သာၑြုပါတး သန် ဝတ္သရတြယံ ယာဝဒ် ဒိဝါနိၑံ ပြတိဇနံ ဗောဓယိတုံ န နျဝရ္တ္တေ တဒပိ သ္မရတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 ઇતિ હેતો ર્યૂયં સચૈતન્યાઃ સન્તસ્તિષ્ટત, અહઞ્ચ સાશ્રુપાતઃ સન્ વત્સરત્રયં યાવદ્ દિવાનિશં પ્રતિજનં બોધયિતું ન ન્યવર્ત્તે તદપિ સ્મરત|

Ver Capítulo Copiar




प्रेरिता 20:31
22 Referencias Cruzadas  

kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|


aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|


pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|


phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|


saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|


bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|


yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|


yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|


tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|


kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|


yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|


aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos