Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तत्र मासत्रयं स्थित्वा तस्मात् सुरियादेशं यातुम् उद्यतः, किन्तु यिहूदीयास्तं हन्तुं गुप्ता अतिष्ठन् तस्मात् स पुनरपि माकिदनियामार्गेण प्रत्यागन्तुं मतिं कृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তত্ৰ মাসত্ৰযং স্থিৎৱা তস্মাৎ সুৰিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনৰপি মাকিদনিযামাৰ্গেণ প্ৰত্যাগন্তুং মতিং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তত্র মাসত্রযং স্থিৎৱা তস্মাৎ সুরিযাদেশং যাতুম্ উদ্যতঃ, কিন্তু যিহূদীযাস্তং হন্তুং গুপ্তা অতিষ্ঠন্ তস্মাৎ স পুনরপি মাকিদনিযামার্গেণ প্রত্যাগন্তুং মতিং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတြ မာသတြယံ သ္ထိတွာ တသ္မာတ် သုရိယာဒေၑံ ယာတုမ် ဥဒျတး, ကိန္တု ယိဟူဒီယာသ္တံ ဟန္တုံ ဂုပ္တာ အတိၐ္ဌန် တသ္မာတ် သ ပုနရပိ မာကိဒနိယာမာရ္ဂေဏ ပြတျာဂန္တုံ မတိံ ကၖတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તત્ર માસત્રયં સ્થિત્વા તસ્માત્ સુરિયાદેશં યાતુમ્ ઉદ્યતઃ, કિન્તુ યિહૂદીયાસ્તં હન્તું ગુપ્તા અતિષ્ઠન્ તસ્માત્ સ પુનરપિ માકિદનિયામાર્ગેણ પ્રત્યાગન્તું મતિં કૃતવાન્|

Ver Capítulo Copiar




प्रेरिता 20:3
19 Referencias Cruzadas  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


tasmAd gatvA mAkidaniyAntarvvartti rOmIyavasatisthAnaM yat philipInAmapradhAnanagaraM tatrOpasthAya katipayadinAni tatra sthitavantaH|


rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|


paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdEzaM prasthitavAn|


phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|


tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|


kuprOpadvIpaM dRSTvA taM savyadizi sthApayitvA suriyAdEzaM gatvA pOtasthadravyANyavarOhayituM sOranagarE lAgitavantaH|


bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|


aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaH pUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi


bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca


asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi|


tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos