Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যূযং স্ৱেষু তথা যস্য ৱ্ৰজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসৰ্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্ৰভু ৰ্নিজৰক্তমূল্যেন ক্ৰীতৱান তম্ অৱত,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যূযং স্ৱেষু তথা যস্য ৱ্রজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসর্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্রভু র্নিজরক্তমূল্যেন ক্রীতৱান তম্ অৱত,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယူယံ သွေၐု တထာ ယသျ ဝြဇသျာဓျက္ၐန် အာတ္မာ ယုၐ္မာန် ဝိဓာယ နျယုင်္က္တ တတ္သရွွသ္မိန် သာဝဓာနာ ဘဝတ, ယ သမာဇဉ္စ ပြဘု ရ္နိဇရက္တမူလျေန ကြီတဝါန တမ် အဝတ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 યૂયં સ્વેષુ તથા યસ્ય વ્રજસ્યાધ્યક્ષન્ આત્મા યુષ્માન્ વિધાય ન્યયુઙ્ક્ત તત્સર્વ્વસ્મિન્ સાવધાના ભવત, ય સમાજઞ્ચ પ્રભુ ર્નિજરક્તમૂલ્યેન ક્રીતવાન તમ્ અવત,

Ver Capítulo Copiar




प्रेरिता 20:28
61 Referencias Cruzadas  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||


kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


paulO milItAd iphiSaM prati lOkaM prahitya samAjasya prAcInAn AhUyAnItavAn|


yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,


yUyaM parasparaM pavitracumbanEna namaskurudhvaM| khrISTasya dharmmasamAjagaNO yuSmAn namaskurutE|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|


bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|


Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|


yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarO yuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|


purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|


yatastasya mahimnaH prakAzAya tEna krItAnAM lOkAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyagkArasya paNasvarUpO bhavati|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|


tasmAt putrAd vayaM paritrANam arthataH pApamOcanaM prAptavantaH|


aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|


yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaM karmma lipsata iti satyaM|


atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna


yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE?


prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|


yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos