Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃ পৰং যে সানন্দাস্তাং কথাম্ অগৃহ্লন্ তে মজ্জিতা অভৱন্| তস্মিন্ দিৱসে প্ৰাযেণ ত্ৰীণি সহস্ৰাণি লোকাস্তেষাং সপক্ষাঃ সন্তঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃ পরং যে সানন্দাস্তাং কথাম্ অগৃহ্লন্ তে মজ্জিতা অভৱন্| তস্মিন্ দিৱসে প্রাযেণ ত্রীণি সহস্রাণি লোকাস্তেষাং সপক্ষাঃ সন্তঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတး ပရံ ယေ သာနန္ဒာသ္တာံ ကထာမ် အဂၖဟ္လန် တေ မဇ္ဇိတာ အဘဝန်၊ တသ္မိန် ဒိဝသေ ပြာယေဏ တြီဏိ သဟသြာဏိ လောကာသ္တေၐာံ သပက္ၐား သန္တး

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તતઃ પરં યે સાનન્દાસ્તાં કથામ્ અગૃહ્લન્ તે મજ્જિતા અભવન્| તસ્મિન્ દિવસે પ્રાયેણ ત્રીણિ સહસ્રાણિ લોકાસ્તેષાં સપક્ષાઃ સન્તઃ

Ver Capítulo Copiar




प्रेरिता 2:41
21 Referencias Cruzadas  

ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|


ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tadA kathAmIdRzIM zrutvA bhinnadEzIyA AhlAditAH santaH prabhOH kathAM dhanyAM dhanyAm avadan, yAvantO lOkAzca paramAyuH prAptinimittaM nirUpitA Asan tEे vyazvasan|


EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?


paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|


asmAkaM pOtE SaTsaptatyadhikazatadvayalOkA Asan|


kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,


tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|


anantaraM yUSaph bhrAtRgaNaM prESya nijapitaraM yAkUbaM nijAn panjcAdhikasaptatisaMkhyakAn jnjAtijanAMzca samAhUtavAn|


yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|


yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|


purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|


tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos