Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 স ঈশ্ৱৰস্য দক্ষিণকৰেণোন্নতিং প্ৰাপ্য পৱিত্ৰ আত্মিন পিতা যমঙ্গীকাৰং কৃতৱান্ তস্য ফলং প্ৰাপ্য যৎ পশ্যথ শৃণুথ চ তদৱৰ্ষৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 স ঈশ্ৱরস্য দক্ষিণকরেণোন্নতিং প্রাপ্য পৱিত্র আত্মিন পিতা যমঙ্গীকারং কৃতৱান্ তস্য ফলং প্রাপ্য যৎ পশ্যথ শৃণুথ চ তদৱর্ষৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 သ ဤၑွရသျ ဒက္ၐိဏကရေဏောန္နတိံ ပြာပျ ပဝိတြ အာတ္မိန ပိတာ ယမင်္ဂီကာရံ ကၖတဝါန် တသျ ဖလံ ပြာပျ ယတ် ပၑျထ ၑၖဏုထ စ တဒဝရ္ၐတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 સ ઈશ્વરસ્ય દક્ષિણકરેણોન્નતિં પ્રાપ્ય પવિત્ર આત્મિન પિતા યમઙ્ગીકારં કૃતવાન્ તસ્ય ફલં પ્રાપ્ય યત્ પશ્યથ શૃણુથ ચ તદવર્ષત્|

Ver Capítulo Copiar




प्रेरिता 2:33
32 Referencias Cruzadas  

yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza|


aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata|


tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|


ataEva hE pita rjagatyavidyamAnE tvayA saha tiSThatO mama yO mahimAsIt samprati tava samIpE mAM taM mahimAnaM prApaya|


anantaraM tESAM sabhAM kRtvA ityAjnjApayat, yUyaM yirUzAlamO'nyatra gamanamakRtvA yastin pitrAggIkRtE mama vadanAt kathA azRNuta tatprAptim apEkSya tiSThata|


tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati


IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|


yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|


yathA likhitam AstE, "Urddhvam Aruhya jEtRn sa vijitya bandinO'karOt| tataH sa manujEbhyO'pi svIyAn vyazrANayad varAn||"


sa cAsmAkaM trAtrA yIzukhrISTEnAsmadupari tam AtmAnaM pracuratvEna vRSTavAn|


kintvasau pApanAzakam EkaM baliM datvAnantakAlArtham Izvarasya dakSiNa upavizya


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos