Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ঈশ্ৱৰঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱৰ্ষিষ্যামি স্ৱমাত্মানং সৰ্ৱ্ৱপ্ৰাণ্যুপৰি ধ্ৰুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্ৰাশ্চ ৱস্তুতঃ| প্ৰত্যাদেশঞ্চ প্ৰাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্ৰাচীনলোকাস্তু স্ৱপ্নান্ দ্ৰক্ষ্যন্তি নিশ্চিতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ঈশ্ৱরঃ কথযামাস যুগান্তসমযে ৎৱহম্| ৱর্ষিষ্যামি স্ৱমাত্মানং সর্ৱ্ৱপ্রাণ্যুপরি ধ্রুৱম্| ভাৱিৱাক্যং ৱদিষ্যন্তি কন্যাঃ পুত্রাশ্চ ৱস্তুতঃ| প্রত্যাদেশঞ্চ প্রাপ্স্যন্তি যুষ্মাকং যুৱমানৱাঃ| তথা প্রাচীনলোকাস্তু স্ৱপ্নান্ দ্রক্ষ্যন্তি নিশ্চিতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဤၑွရး ကထယာမာသ ယုဂါန္တသမယေ တွဟမ်၊ ဝရ္ၐိၐျာမိ သွမာတ္မာနံ သရွွပြာဏျုပရိ ဓြုဝမ်၊ ဘာဝိဝါကျံ ဝဒိၐျန္တိ ကနျား ပုတြာၑ္စ ဝသ္တုတး၊ ပြတျာဒေၑဉ္စ ပြာပ္သျန္တိ ယုၐ္မာကံ ယုဝမာနဝါး၊ တထာ ပြာစီနလောကာသ္တု သွပ္နာန် ဒြက္ၐျန္တိ နိၑ္စိတံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ઈશ્વરઃ કથયામાસ યુગાન્તસમયે ત્વહમ્| વર્ષિષ્યામિ સ્વમાત્માનં સર્વ્વપ્રાણ્યુપરિ ધ્રુવમ્| ભાવિવાક્યં વદિષ્યન્તિ કન્યાઃ પુત્રાશ્ચ વસ્તુતઃ| પ્રત્યાદેશઞ્ચ પ્રાપ્સ્યન્તિ યુષ્માકં યુવમાનવાઃ| તથા પ્રાચીનલોકાસ્તુ સ્વપ્નાન્ દ્રક્ષ્યન્તિ નિશ્ચિતં|

Ver Capítulo Copiar




प्रेरिता 2:17
38 Referencias Cruzadas  

IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati


tataH paraM bhaviSyadvAdigaNE yirUzAlama AntiyakhiyAnagaram AgatE sati


AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|


kintu yOyElbhaviSyadvaktraitadvAkyamuktaM yathA,


varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|


sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|


tasya catasrO duhitarO'nUPhA bhaviSyadvAdinya Asan|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos