Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অস্মাকং নিজনিজভাষাভিৰেতেষাম্ ঈশ্ৱৰীযমহাকৰ্ম্মৱ্যাখ্যানং শৃণুমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অস্মাকং নিজনিজভাষাভিরেতেষাম্ ঈশ্ৱরীযমহাকর্ম্মৱ্যাখ্যানং শৃণুমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အသ္မာကံ နိဇနိဇဘာၐာဘိရေတေၐာမ် ဤၑွရီယမဟာကရ္မ္မဝျာချာနံ ၑၖဏုမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અસ્માકં નિજનિજભાષાભિરેતેષામ્ ઈશ્વરીયમહાકર્મ્મવ્યાખ્યાનં શૃણુમઃ|

Ver Capítulo Copiar




प्रेरिता 2:11
36 Referencias Cruzadas  

phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam


itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?


tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|


tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|


tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|


anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|


yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva AstE|


tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||


tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|


aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos